मंगलचंडिका स्तोत्रम् Mangala Chandika Stotram Hindi Lyrics to get rid of Mangalya dosha

श्री मंगलचंडिका स्तोत्रम् Mangala Chandika Stotram Hindi language Lyrics hindu devotional blog. मंगलचंडिका स्तोत्रम् is a powerful mantra of Goddess Chandika Devi which is believed to get rid of Mangalya dosha or marriage problems in horoscope. 

Chanting the stotra on Tuesdays and Fridays are considered more beneficial.

श्री मंगलचंडिका स्तोत्रम्

ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवी मङ्गलचण्डिके

ऐं क्रूं फट् स्वाहेत्येवं चाप्येकविन्शाक्षरो मनुः

पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः

दशलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम्

मन्त्रसिद्धिर्भवेद् यस्य स विष्णुः सर्वकामदः

ध्यानं च श्रूयतां ब्रह्मन् वेदोक्तं सर्व सम्मतम्


देवीं षोडशवर्षीयां शश्वत्सुस्थिरयौवनाम्

सर्वरूपगुणाढ्यां च कोमलाङ्गीं मनोहराम्

श्वेतचम्पकवर्णाभां चन्द्रकोटिसमप्रभाम्

वन्हिशुद्धांशुकाधानां रत्नभूषणभूषिताम्

www.hindudevotionalblog.com

बिभ्रतीं कबरीभारं मल्लिकामाल्यभूषितम्

बिम्बोष्टिं सुदतीं शुद्धां शरत्पद्मनिभाननाम्

ईषद्धास्यप्रसन्नास्यां सुनीलोल्पललोचनाम्

जगद्धात्रीं च दात्रीं च सर्वेभ्यः सर्वसंपदाम्

संसारसागरे घोरे पोतरुपां वरां भजे


देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने

प्रयतः संकटग्रस्तो येन तुष्टाव शंकरः


शंकर उवाच


रक्ष रक्ष जगन्मातर्देवि मङ्गलचण्डिके

हारिके विपदां राशेर्हर्षमङ्गलकारिके


हर्षमङ्गलदक्षे च हर्षमङ्गलचण्डिके

शुभे मङ्गलदक्षे च शुभमङ्गलचण्डिके


मङ्गले मङ्गलार्हे च सर्व मङ्गलमङ्गले

सतां मन्गलदे देवि सर्वेषां मन्गलालये


पूज्या मङ्गलवारे च मङ्गलाभीष्टदैवते

पूज्ये मङ्गलभूपस्य मनुवंशस्य संततम्


मङ्गलाधिष्टातृदेवि मङ्गलानां च मङ्गले

संसार मङ्गलाधारे मोक्षमङ्गलदायिनि


सारे च मङ्गलाधारे पारे च सर्वकर्मणाम्

प्रतिमङ्गलवारे च पूज्ये च मङ्गलप्रदे

www.hindudevotionalblog.com

स्तोत्रेणानेन शम्भुश्च स्तुत्वा मङ्गलचण्डिकाम्

प्रतिमङ्गलवारे च पूजां कृत्वा गतः शिवः


देव्याश्च मङ्गलस्तोत्रं यः श्रुणोति समाहितः

तन्मङ्गलं भवेच्छश्वन्न भवेत् तदमङ्गलम्


|| इति श्री ब्रह्मवैवर्ते मङ्गलचण्डिका स्तोत्रं संपूर्णम् ||

मंगलचंडिका स्तोत्रम् Mangala Chandika Stotram Hindi Lyrics

More Popular Mantras in Hindi 









--

Comments

Search Hindu Devotional Topics

Contact Hindu Devotional Blog

Name

Email *

Message *