श्रीहनुमत् पञ्चरत्नम् Hanumat Pancharatnam Hindi Lyrics

श्रीहनुमत् पञ्चरत्नम् - आदि गुरु शंकराचार्य Hanumat Pancharatnam Lyrics in Hindi language written by Adi Guru Shankaracharya. lyrics by hindu devotional blog. Shri Hanuman Swamy Pancharatnam Stotram Lyrics in Hindi language. 

श्रीहनुमत् पञ्चरत्नम्

वीताखिल-विषयेच्छं जातानन्दाश्र पुलकमत्यच्छम् ।

सीतापति दूताद्यं वातात्मजमद्य भावये हृद्यम् ॥१॥


तरुणारुण मुख-कमलं करुणा-रसपूर-पूरितापाङ्गम् ।

सञ्जीवनमाशासे मञ्जुल-महिमानमञ्जना-भाग्यम् ॥२॥


शम्बरवैरि-शरातिगमम्बुजदल-विपुल-लोचनोदारम् ।

कम्बुगलमनिलदिष्टम् बिम्ब-ज्वलितोष्ठमेकमवलम्बे ॥३॥


दूरीकृत-सीतार्तिः प्रकटीकृत-रामवैभव-स्फूर्तिः ।

दारित-दशमुख-कीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥४॥

www.hindudevotionalblog.com

वानर-निकराध्यक्षं दानवकुल-कुमुद-रविकर-सदृशम् ।

दीन-जनावन-दीक्षं पवन तपः पाकपुञ्जमद्राक्षम् ॥५॥


एतत्-एतत्पवन-सुतस्य स्तोत्रं

यः पठति पञ्चरत्नाख्यम् ।

चिरमिह-निखिलान् भोगान् भुङ्क्त्वा

श्रीराम-भक्ति-भाग्-भवति ॥६॥

www.hindudevotionalblog.com

इति श्रीमच्छंकर-भगवतः

कृतौ हनुमत्-पञ्चरत्नं संपूर्णम् ॥

श्रीहनुमत् पञ्चरत्नम् Hanumat Pancharatnam Hindi Lyrics

Hanumath Pancharatnam in Other Languages



Comments

Search Hindu Devotional Topics

Contact Hindu Devotional Blog

Name

Email *

Message *