श्री हनुमद अष्टकम् Hanumad Ashtakam Hindi Lyrics. श्री हनुमदष्टकम् Sri Hanumadashtakam devotional prayer of Lord Hanuman. Sri Anjaneya devotional song lyrics by hindu devotional blog. Hanumad Ashtakam is a very popular stotra in praise of Hanuman Swamy. Worshiping Hanuman of Tuesdays, Thursdays and Saturdays will help to attain good health and happiness in life.
श्री हनुमदष्टकम् Sri Hanumadashtakam
वैशाखमास कृष्णायां दशमी मन्दवासरे।
पूर्वभाद्रासु जाताय मङ्गलं श्री हनूमते ॥१॥
गुरुगौरवपूर्णाय फलापूपप्रियायच।
नानामाणिक्यहस्ताय मङ्गलं श्री हनूमते॥२॥
सुवर्चलाकलत्राय चतुर्भुजधरायच
उष्ट्रारूढाय वीराय मङ्गलं श्री हनूमते॥३॥
दिव्यमङ्गलदेहाय पीताम्बरधरायच।
तप्तकाञ्चनवर्णाय मङ्गलं श्री हनूमते ॥४॥
भक्तरक्षणशीलाय जानकीशोकहारिणे।
ज्वलत्पावकनेत्राय मङ्गलं श्री हनूमते॥५॥
www.hindudevotionalblog.com
पम्पातीरविहाराय सौमित्रीप्राणदायिने।
सृष्टिकारणभूताय मङ्गलं श्री हनूमते॥६॥
रंभावनविहाराय सुपद्मातटवासिने।
सर्वलोकैकण्ठाय मङ्गलं श्री हनूमते॥७।
पञ्चाननाय भीमाय कालनेमिहरायच
कौण्डिन्यगोत्रजाताय मङ्गलं श्री हनूमत॥८॥
Comments
Post a Comment